Class11 Sanskrit Practice Test-1

Class11 Mid Term Sanskrit Core Practice Paper

PRACTICE TEST-1 for Class 11th (CBSE) Mid-Term Exam

कक्षा- एकादशी    विषयः-  संस्कृतम्     कुल प्रश्न-40 (व्याकरण, भाषिक-कार्य, शब्दार्थ एवं संस्कृत साहित्य का इतिहास)

प्रश्नों के उत्तर प्रश्नपत्र के अन्त में दिये गये हैं।

खण्ड: – ‘क’ अनुप्रयुक्त-व्याकरणम्  20 अङ्काः

 Q.1. अधोलिखितवाक्येषु रेखाङ्कितपदानां सन्धिं सन्धिविच्छेदं वा प्रदत्तविकल्पेभ्य: चिनुत। 1×3 = 3 Marks

1. जघन्याश्च जघन्येषु भृत्यास्ते तात योजिताः।
क) भृत्यास्+तेख) भृत्याः+ते
ग) भृत्याम्+तेघ) भृत्याः+स्ते
2 . कुसुमस्तबकस्य + इव द्वयी वृत्तिर्मनस्विनः।
क) कुसुमस्यैवख कुसुमस्तबकेव
ग) कुसुमस्तबकस्येवघ) कुसुमस्तबके
3. बालमृगेन्द्रम् + मुञ्च
क) बालमृगेन्द्रे चख) बालमृगे च
ग) बालमृगेन्द मुञ्चघ) बालमृगेन्द्रं मुञ्च
(प्रश्नों के उत्तर प्रश्नपत्र के अन्त में देखें)

Q.2. अधोलिखितवाक्येषु रेखाङ्कितपदानां समुचितं संयोजितं विभाजितं वा प्रकृतिं प्रत्ययं प्रदत्तविकल्पेभ्यः चिनुत। 1×3 = 3 Marks

1. तातेन यत्कृतं सर्वं तदेकपदे मया वि+स्मृ+क्त
क) विस्मृतम्ख) विस्मरणीयम्
ग) विस्मर्यतेघ) विस्मारणम्
2. कथं गतः एवात्मनः प्रकृतिम्?
क) गत् + क्तख) गम् + क्त
ग) गन्+तघ) ग+त
3. भूतिमिच्छता पुरुषेण षड्दोषाः हातव्याः
क) हा+तव्येख) हा+क्त
ग) हा+तव्यत्घ) हा + अनीयर्

Q.3. अधोलिखितवाक्येषु प्रदत्तविकल्पेभ्यः समुचितशब्दं चित्वा रिक्तस्थानानि पूरयत। 1×3 = 3 Marks

1. कच्चित् एकः न मन्त्रयसे कच्चित् _______ (बहु) सह न।
क) बहुभि:ख) बहुनां
ग) बहुषुघ) बहुस्य
2. यस्मिन् _____(देश) न सम्मानो न वृत्तिर्न च बान्धवाः।
क) देशस्यख) देशं
ग) देशेघ) देशेन
3. मदीये _____ (उटज) मृत्तिकामयूरः तिष्ठति।
क) उटजेख) उटजम्
ग) उटजस्यघ) उटजयोः

Q.4. अधोलिखितवाक्येषु प्रदत्तविकल्पेभ्यः समुचितं क्रियापदं चित्वा रिक्तस्थानानि पूरयत। 1×3 = 3 Marks

1. त्वं अपररात्रेषु अर्थनैपुणम् _____ (चिन्त् धातु, लट्लकार)।
क) चिन्तयतिख) चिन्तयामि
ग) चिन्तयसिघ) अचिन्तयत्
2. बालः सिंहशिशुं बलात्कारेण _______ (कर्ष्, लट् लकारः)।
क) कर्षतिख) अकर्षत्
ग) कृष्णातिघ) कर्षियित
3. राजद्वारे श्मशाने यः _______ सः बान्धवः।
क) स्थातिख) तिष्ठति
ग) अतिष्ठत्घ) तिष्ठ

Q.5. अधोलिखितवाक्येषु प्रदत्तविकल्पेभ्यः समुचितम् उपपदविभक्तिरूपं चित्वा रिक्तस्थानानि पूरयत। 1×3 = 3 Marks

1. कालातिक्रमणाच्चैव भक्तवेतनयोः भृताः ______ (भर्तृ) कुप्यन्ति।

1. कालातिक्रमणाच्चैव भक्तवेतनयोः भृताः ______ (भर्तृ) कुप्यन्ति।
क) भर्तुःख) भर्ता
ग) भर्तृषुघ) भर्तृन्
2. _______(बाल) अस्मिन् औरस इव पुत्रे स्निह्यति मे मनः।
क) बालेख) बालस्य
ग) बालेषुघ) बालम्
3. सकलेन _______(सैन्य) सह शबरसेनापतिः अभिमतं दिशमयासीत्।
क) सैन्यम्ख) सैन्ये
ग) सैन्येनघ) सैन्यस्य

Q.6. अधोलिखितवाक्येषु प्रदत्तविकल्पेभ्यः वाच्यानुसारं समुचितं पदं चित्वा रिक्तस्थानानि पूरयत।  1×2 = 2 Marks

1. ______ भ्रातरं भरतं पाणिना परिजग्राह।
क) रामेणख) रामः
ग) रामस्यघ) रामे
2. मूर्खः सत्सन्निधानेन ________ याति।
क) प्रवीणतांख) प्रवीणतायाः
ग) प्रवीणतयाघ) प्रवीणता

Q.7. अधोलिखितवाक्येषु रेखांकितपदानां स्थाने प्रदत्तविकल्पेभ्यः शुद्धं पदं चिनुत।        1×3=3  Marks

1. कच्चिदर्थं विनिश्चित्य क्षिप्रं कर्मणा आरभसे।
क) कर्मख) कर्मेण
ग) कर्मणोःघ) कर्मस्य
2. प्रियवादिनाम् अप्रिया कः?
क) अप्रियम्ख) अप्रियः
ग) अप्रियस्यघ) अप्रिये
3. पूर्वावधीरितं श्रेयो दुःखाय परिवर्तन्ते
क) परिवर्तयख) परिवर्ते
ग) परिवर्तानिघ) परिवर्तते

खण्ड: – ‘ख’ पठितावबोधनम् 10  अङ्काः

Q.8.  भाषिककार्यम्  –  निर्देशानुसारम् उत्तराणि चिनुत- 1×6 = 6 Marks

1. “पण्डितो ह्यर्थकृच्छ्रेषु कुर्यान्निश्रेयसं महत्” इत्यत्र क्रियापदं किम् ?
क) पण्डितःख) कुर्यात्
ग) महत्घ) अर्थकृच्छ्रेषु
2. ”कुलीनश्चानुरक्तश्च दक्षः सेनापतिः कृतः” इत्यत्र ‘दक्षः’ इत्यस्य विशेष्यपदं किम् ?
क) सेनापति:ख) कृत:
ग) कुलीन:घ) अनुरक्तः
3. “निद्रा तन्द्रा भयं क्रोधः आलस्यं दीर्घसूत्रता’ इत्यत्र ‘अभयम्’ इत्यस्य विपर्ययपदं किम् ?
क) क्रोधःख) आलस्यं
ग) तन्द्राघ) भयम्
4. “मदीये उटजे मृत्तिकामयूरस्तिष्ठति” इत्यत्र ‘तिष्ठति’ क्रियायाः कर्तृपदं किम् ?
क) मृत्तिकाख) मयूरः
ग) मदीयेघ) उटजे
5. “मोचयानेन बाध्यमानं बालमृगेन्द्रम्” इत्यत्र ‘पीड्यमानम्’ इत्यस्य पर्यायपदं किम् ?
क) बालमृगेन्द्रम्ख) मोचय
ग) बाध्यमानम्घ) अनेन
6. “तस्य पश्चिमे तीरे महाजीर्णः शाल्मलीवृक्षः” इत्यत्र ‘शाल्मलीवृक्षः’ इत्यस्य विशेषणपदं किम् ?
क) तीरेख) पश्चिमे
ग) महाजीर्णःघ) तस्य

Q.9. अधोलिखितवाक्येषु रेखाङ्कितानां पदानां प्रसङ्गानुकूलम् प्रदत्त-विकल्पेभ्यः उचितार्थं चिनुत  1×4 = 4  Marks

1. ददर्श रामो दुर्दर्शं युगान्ते भास्करं यथा।
क) भरतम्ख) रामम्
ग) सूर्यम्घ) भ्रातरम्
2. कच्चित्सहस्रान्मूर्खाणाम् एकमिच्छसि पण्डितम्
क) मूर्खम्ख) एकम्
ग) बुद्धिमन्तम्घ) क्रूरम्
3. अर्थागमो नित्यमरोगिता च प्रिया च भार्या प्रियवादिनी च।
क) धननाशःख) धनप्राप्तिः
ग) पुत्रःघ) भार्या
4. किं नोऽपत्यनिर्विशेषाणि षत्वानि विप्रकरोषि
क) प्रसादयसिख) वदसि
ग) खेलसिघ) पीडयसि

खण्ड: – ‘  संस्कृतसाहित्येतिहासपरिचयः  10  अङ्काः

Q.10.  संस्कृतभाषायाः उद्भवविकासाधारितान् प्रश्नान् उत्तरत –  1X3 = 3 Marks

1. ‘सुरभारती’ इति कस्याः भाषायाः नाम ?
क) आंग्लभाषायाःख) हिन्दीभाषायाः
ग) संस्कृतभाषायाःघ) कस्याः अपि न
2. संसारस्य उपलब्धासु भाषासु का भाषा प्राचीनतमा ?
क) वैदेशिकभाषाख) पालीभाषा
ग) संस्कृतभाषाघ) प्राकृतभाषा
3. एतेषु कस्य ग्रन्थस्य भाषा संस्कृतम् वर्तते ?
क) कामायनीख) महाभारतस्य
ग) रश्मिरथेःघ) कुरुक्षेत्रस्य

Q.11.  वैदिकसाहित्याधारितान् प्रश्नान् उत्तरत –  1X4 = 4 Marks

1. अरण्ये भवं ________ इति।
क) आरण्यकम्ख) वेदाः
ग) वेदाङ्गम्घ) ब्राह्मणग्रन्थाः
2.  कति वेदाः सन्ति ?
क) त्रयःख) द्वौ
ग) चत्वारःघ) पञ्च
3. विश्वस्य प्राचीनतम ग्रन्थः कः ?
क) यजुर्वेदःख) ऋग्वेदः
ग) सामवेदःघ) अथर्ववेदः
4.  उपनिषदां प्रमुख भाष्यकारः कः ?
क) मल्लिकार्जुनःख) गणेशः
ग) शंकराचार्यःघ) मन्त्रिनाथः

Q.12.  रामायणाद्याधारितान् अधोलिखितान् प्रश्नान् उत्तरत –  1X3 = 3 Marks

1.  महाभारतस्य रचयिता कः ?
क) वाल्मीकिःख) वेदव्यासः
ग) कालिदासःघ) भासः
2.  एकलक्षश्लोकाः कस्मिन् ग्रन्थे सन्ति ?
क) रामायणेख) ऋग्वेदे
ग) महाभारतेघ) उपवेदे
3.  रामायणस्य विभाजनं कति काण्डेषु वर्तते ?
क) पञ्चख) सप्त
ग) दशघ) नव

उत्तराणि-

Q1.  1.ख  2.ग  3.घ
Q2.  1.क  2.ख  3.ग
Q3.  1.क  2.ग  3.क
Q4.  1.ग  2.क  3.ख
Q5.  1.ग  2.क  3.ग
Q6.  1.ख  2.क
Q7.  1.क  2.ख  3.घ
Q8.  1.ख  2.क  3.घ  4.ख  5.ग  6.ग
Q9.  1.ग  2.ग  3.ख  4.घ
Q10.  1.ग  2.ग  3.ख
Q11.  1.क  2.ग  3.ख  4.ग
Q12.  1.ख  2.ग  3.ख
admin
About the author
admin

Leave a Comment

Index
Share This