Class-8 Sanskrit Mid Term Paper-1 (With solutions) 2023-24

Class-8 Sanskrit Mid Term Paper With Solution

MID-TERM EXAMINATION (2023-24)

कक्षा- अष्टमी CLASS: VIII

विषयः- संस्कृतम् SUBJECT : SANSKRIT

Time Allowed: 2.30 hours                           Maximum Marks: 60

समय: सार्धहोराद्वयम्                                           अधिकतम अंक 60

प्रश्नपत्रे चत्वारः खण्डाः सन्ति-

  • खण्ड ‘क’ – अपठित-अवबोधनम् – 8 अङ्काः
  • खण्ड ‘ख’ – रचनात्मक–कार्यम् – 12 अङ्काः
  • खण्ड ‘ग’ – अनुप्रयुक्त-व्याकरणम् – 18 अङ्काः
  • खण्ड ‘घ’ – पठित-अवबोधनम् – 22 अङ्काः

खण्ड ‘   अपठित-अवबोधनम्    –   8 अङ्काः

प्रश्न 1. अधोलिखितं गद्यांश पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि संस्कृतेन लिखत

कृष्णमूर्तिः श्रीकण्ठश्च मित्रे आस्ताम्। श्रीकण्ठस्य पिता समृद्धः आसीत्। अतः तस्य भवने सर्वविधानि सुख-साधनानि आसन्। तस्मिन् विशाले भवने चत्वारिंशत् स्तम्भाः आसन्। तस्य अष्टादश प्रकोष्ठेषु पञ्चाशत् गवाक्षाः, चतुश्चत्वारिंशत् द्वाराणि, षट्त्रिंशत् विद्युत्-व्यजनानि च आसन्। तत्र दश सेवकाः निरन्तरं कार्यं कुर्वन्ति स्म। परं कृष्णमूर्तेः माता पिता च निर्धनौ कृषकदम्पती। तस्य गृहम् आडम्बरविहीनं साधारणञ्च आसीत्।

(अ) एकपदेन उत्तरत –   (केवलं प्रश्नत्रयम्)                                                           (3X1=3)

(i)  कस्य पिता समृद्धः आसीत् ?

(ii) भवने कति स्तम्भाः आसन् ?

(iii) श्रीकण्ठस्य गृहे कति सेवकाः निरन्तरं कार्यं कुर्वन्ति स्म ?

(iv) भवनस्य प्रकोष्ठेषु कति गवाक्षाः आसन् ?

(ब) पूर्णवाक्येन उत्तरत –   (केवलं प्रश्नमेकम्)                                                       (1X2 =2)

(i)  कृष्णमूर्तेः गृहं कीदृशम् आसीत् ?

(ii) कस्य भवने सर्वविधानि सुख-साधनानि आसन् ?

(स) यथानिर्देशम् उत्तरत-   (केवलं प्रश्नद्वयम्)                                                         (2×1=2)

(i)  ‘पिता समृद्धः आसीत्’ – अस्मिन् वाक्ये क्रियापदं किम् ?

(क) पिता         (ख) समृद्धः      (ग) सम्           (घ) आसीत्

(ii)  ‘समृद्धः’ इत्यस्य किं विलोमपदं गद्यांशे प्रयुक्तम् ?

(क) दम्पती      (ख) कृषकः      (ग) निर्धनः       (घ) धनिकः

(iii)  ‘गृहम् आडम्बरविहीनम् आसीत्’ – अस्मिन् वाक्ये विशेष्यपदं किम् ?

(क) गृहम्        (ख) आडम्बरविहीनम्    (ग) आसीत्          (घ) आडम्बर

(द) अस्य अनुच्छेदस्य कृते उपयुक्तं शीर्षकं संस्कृतेन लिखत ।                                   (1×1=1)

उत्तराणि-

(अ) एकपदेन उत्तरत– (i) श्रीकण्ठस्य  (ii) चत्वारिंशत्  (iii) दश  (iv) पञ्चाशत्

(ब) पूर्णवाक्येन उत्तरत– (i) कृष्णमूर्तेः गृहम् आडम्बरविहीनं साधारणञ्च आसीत्।

      (ii) श्रीकण्ठस्य भवने सर्वविधानि सुख-साधनानि आसन्।

(स) यथानिर्देशम् उत्तरत– (i) (घ) आसीत्  (ii) (ग) निर्धनः  (iii) (क) गृहम्

(द) शीर्षकः – श्रीकण्ठः/कृष्णमूर्तिः/मित्रता/श्रीकण्ठस्य कृष्णमूर्तेः च मित्रता इत्यादयः…

Click here to download PDF:- https://drive.google.com/file/d/1le8O3vdWnya-9Tt7I-XizBm-DeRdChVo/view?usp=drive_link

खण्ड- ‘ख’   रचनात्मककार्यम्  –   12 अङ्काः

प्रश्न 2. चित्रं दृष्ट्वा मञ्जूषातः पदानि चित्वा चत्वारि वाक्यानि लिखत ।             (4×2=8)

Class 8 question paper

मञ्जूषा- {खगाः,  विकसन्ति,  मयूरः,  वृक्षाः,  वनस्य,  पुष्पाणि,  व्याघ्रः,  चटका, उपरि}

अथवा

पुस्तकालयः‘ इति विषयम् अधिकृत्य चत्वारि वाक्यानि लिखत ।

उत्तराणि-

1. इदं वनस्य चित्रं अस्ति। 2. वने सिंह: धावति। 3. मयूरः चलति। 4. वृक्षे चटका कूजति। 5. वने खगाः विहरन्ति। 6. अत्र मृगः अपि अस्ति। 7. वने पुष्पाणि विकसन्ति।

पुस्तकालयः‘ – १. अस्माकं विद्यालये पुस्तकालयः अस्ति। २. पुस्तकालये अनेकानि पुस्तकानि सन्ति। ३. छात्राः पुस्तकालये पठन्ति। ४. पुस्तकालये शिक्षकाः भवन्ति।

(एतानि वाक्यानि उदाहरणात्मकानि सन्ति। छात्राः स्वविवेकानुसारं एतदतिरिच्यापि सरलानि वाक्यानि निर्मातुं शक्यन्ते। ये सभी वाक्य केवल उदाहरण के लिये दिये गये हैं, छात्र इनके अतिरिक्त भी सरल वाक्य बना सकते हैं।)

प्रश्न 3. पदानां मेलनं कृत्वा वाक्यरचनां कुरुत।                  (4×1=4)

वयम्

उद्याने

लिखति

जनाः

क्रीडाक्षेत्रे

वदामः

शिक्षकः

संस्कृतं

खेलसि

त्वम्

श्यामपट्टे

भ्रमन्ति

उत्तराणि-

  1. वयं संस्कृतं वदामः।
  2. जनाः उद्याने भ्रमन्ति।
  3. शिक्षकः श्यामपट्टे लिखति।
  4. त्वं क्रीडाक्षेत्रे खेलसि।

खण्ड- ‘ग’    अनुप्रयुक्त-व्याकरणम्   –    18 अङ्काः

प्रश्न 4. अधोलिखितवाक्येषु रेखाङ्कितपदेषु सन्धिं सन्धिच्छेदं वा कुरुत।  (केवलं प्रश्नत्रयम्)         (3‍X1=3)

(i) कर्गद + उपरि लेखनं प्रारब्धम्।   (क) कर्गदोपरि           (ख) कर्गदुपरि           (ग) कर्गदौपरि

(ii) विनैव यानं नगारोहणम्।        (क) नगा+रोहणम्       (ख) नगारो+हणम्        (ग) नग+आरोहणम्

(iii) सर्वासु ऋतुषु वसन्त + ऋतुः प्रमुखा वर्तते।    (क) वसन्तृतुः       (ख) वसन्तर्तुः         (ग) वसन्ततुः

(iv) स्वीये प्राचीनेतिहासे ते प्रायः स्वाधीनाः एव।   (क) प्राचीन+इतिहासे         (ख) प्राचीने+एतिहासे    (ग) प्राची+नेतिहासे

उत्तराणि-

(i) (क) कर्गदोपरि    (ii) (ग) नग+आरोहणम्    (iii) (ख) वसन्तर्तुः    (iv) (क) प्राचीन+इतिहासे

सन्धि के विषय में अधिक जानने के लिए यहाँ क्लिक करें:- https://vidyawhiz.com/learn-swar-sandhi/

प्रश्न 5. रिक्तस्थानेषु प्रत्ययं संयोज्य विभज्य वा लिखत (केवलं प्रश्नत्रयम्)         (3×1=3)

(i)   _____( पा+क्त्वा_)___ रसं तु कटुकं मधुरं समानम्।

(ii)  सर्वत्र ई-बैंकमाध्यमेन शुल्कं ____( प्र+दा+तुमुन् )____ शक्यते।

(iii) अत्रैव निगूढो ____( भू+क्त्वा )____ तिष्ठामि।

(iv) आगामिनि अवकाशे वयं तत्रैव ________+________ इच्छामः। ( गन्तुम् )

उत्तराणि-

(i) पीत्वा  (ii) प्रदातुम्  (iii) भूत्वा  (iv) गम्+तुमुन्

प्रत्यय के विषय में अधिक जानकारी के लिये यहाँ क्लिक करें:- https://vidyawhiz.com/important-suffixes-in-sanskrit-grammar/

प्रश्न 6. मञ्जूषातः चित्वा समुचिताव्ययेन रिक्तस्थानानि पूरयत –  ( केवलं प्रश्नत्रयम् ) (3X1=3)         

मञ्जूषा –

      तर्हि       अत एव        कदापि       यदा

(i)   बिलस्य वाणी न _________ मे श्रुता।

(ii)  ________ चञ्चलः वनं गतवान् तदा सः व्याघ्रः दृष्टवान्।

(iii) व्याघ्रः मां खादिष्यति _________ पलायनं करणीयम्।

(iv) यदि त्वं मां मोचयिष्यसि _______ अहं त्वां न हनिष्यामि।

उत्तराणि-

(i) कदापि   (ii) यदा   (iii) अत एव   (iv) तर्हि

प्रश्न 7. अङ्कानां कृते उचितपदेन रिक्तस्थानानि पूरयत –      ( केवलं प्रश्नत्रयम् )       (3X1=3)

मञ्जूषा –

   एकत्रिंशत्      अष्टविंशतिः      चतुर्विंशतिः      द्वादश

(i) फरवरी-मासे _________(28)__________ दिनानि भवन्ति।

(ii) वर्षे ________(12)_________ मासाः भवन्ति।

(iii) दिसम्बर्-मासे _______(31)_______ दिनानि भवन्ति।

(iv) अशोकचक्रे ________(24)_______ अराः भवन्ति।

उत्तराणि-

(i) अष्टविंशतिः   (ii) द्वादश   (iii) एकत्रिंशत्   (iv) चतुर्विंशतिः

प्रश्न 8.  (क) उचितशब्दरूपाणि चित्वा रिक्तस्थानानि पूरयत –     ( केवलं प्रश्नत्रयम् )       (3X1=3)

(i)   नूनम् अस्मिन् _______ सः अस्तीति तर्कयामि। ( बिले/बिलात्/बिलस्य )

(ii)  सर्वं कार्यं एकेनैव ____________ कर्तुं शक्यते। ( यन्त्रम्/यन्त्रेण/यन्त्राणि )

(iii)  वृक्षः अवदत्-‘___________ अस्माकं छायायां विरमन्ति। ( मानवाय/मानवाः/मानवस्य )

(iv)  वयं स्व _________ विषये ज्ञातुमिच्छामः। ( देशम्/देशे/देशस्य )

उत्तराणि-

(i) बिले   (ii) यन्त्रेण   (iii) मानवाः   (iv) देशस्य

(ख)   उचितधातुरूपाणि चित्वा रिक्तस्थानानि पूरयत –    ( केवलं प्रश्नत्रयम् )          (3X1=3)

(i) वने सर्वे पशवः मिलित्वा ____________ स्म। (वस् धातुः, लट्लकारे)

(क) वसन्ति                (ख) अवसत्                (ग) वसतु

(ii) अहं प्रतिदिनं प्रातःराशे दुग्धं ____________। (पा धातुः, उत्तमपुरुष-एकवचने)

(क) पास्यामः              (ख) पास्यति                (ग) पिबामि

(iii) सत्यं वद, धर्मं __________ । (चर् धातुः, लोट्लकारे)

(क) चरति                  (ख) चर                     (ग) चरसि

(iv) त्वं कार्यम् ___________। ( कृ धातुः, मध्यमपुरुष-एकवचने )

 अकरोः          (ख) अकरोत्              (ग) अकुरुत

उत्तराणि-

i. (क) वसन्ति   ii. (ग) पिबामि   iii. (ख) चर   iv. (क) अकरोः

खण्ड- ‘घ’    पठित-अवबोधनम्   –    22 अङ्काः

प्रश्न 9. अधोलिखितं गद्यांशं पठित्वा प्रश्नान् उत्तरत –                             5

          अद्य सम्पूर्णविश्वे “डिजिटलइण्डिया” इत्यस्य चर्चा श्रूयते। अस्य पदस्य कः भावः इति मनसि जिज्ञासा उत्पद्यते। कालपरिवर्तनेन सह मानवस्य आवश्यकताऽपि परिवर्तते। प्राचीनकाले ज्ञानस्य आदान-प्रदानं मौखिकम् आसीत्, विद्या च श्रुतिपरम्परया गृह्यते स्म। अनन्तरं तालपत्रोपरि भोजपत्रोपरि च लेखनकार्यम् आरब्धम्। परवर्तिनि काले कर्गदस्य लेखन्याः च आविष्कारेण सर्वेषामेव मनोगतानां भावानां कर्गदोपरि लेखनं प्रारब्धम्। टङ्कणयन्त्रस्य आविष्कारेण तु लिखिता सामग्री टङ्किता सती बहुकालाय सुरक्षिता अतिष्ठत्।

(अ) एकपदेन उत्तरत –      ( केवलं प्रश्नमेकम् )                              (1×1=1)

(i)  प्राचीनकाले ज्ञानस्य आदान-प्रदानं कीदृशम् आसीत् ?

(ii) अद्य सम्पूर्णविश्वे कस्य चर्चा श्रूयते ?

(ब) पूर्णवाक्येन उत्तरत –     ( केवलं प्रश्नमेकम् )                             (1×2=2)

(i)  परवर्तिनि काले किम् अभवत् ?

(ii) टङ्कणयन्त्रस्य आविष्कारेण किम् अभवत् ?

(स) यथानिर्देशम् उत्तरत –     ( केवलं प्रश्नद्वयम् )                             (2×1=2)

(i)  ‘आदानम्’ इत्यस्य विलोमपदं गद्यांशात् चित्वा लिखत।

(क) प्रारब्धम्         (ख) आरब्धम्              (ग) प्रदानम्

(ii) ‘सामग्री सुरक्षिता’ इत्यनयोः किं विशेषणपदम् ?

(क) सुरक्षिता         (ख) सामग्री                (ग) सती

(iii) ’मनसि जिज्ञासा उत्पद्यते’ – अत्र क्रियापदं किम् ?

(क) मनसि            (ख) उत्पद्यते               (ग) जिज्ञासा

उत्तराणि-

(अ) (i) मौखिकम्  (ii) “डिजिटलइण्डिया”

(ब) (i) परवर्तिनि काले कर्गदस्य लेखन्याः च आविष्कारेण सर्वेषामेव मनोगतानां भावानां कर्गदोपरि लेखनं प्रारब्धम्।

  (ii) टङ्कणयन्त्रस्य आविष्कारेण लिखिता सामग्री टङ्किता सती बहुकालाय सुरक्षिता अतिष्ठत्।

(स) (i) (ग) प्रदानम्      (ii) (क) सुरक्षिता      (iii) (ख) उत्पद्यते

प्रश्न 10. अधोलिखितं पद्यांशं पठित्वा प्रश्नान् उत्तरत –                                 5

                     चल चल पुरतो निधेहि चरणम्।

                     सदैव पुरतो निधेहि चरणम्।।

                                         जहीहि भीतिं भज-भज शक्तिम्।

                                         विधेहि राष्ट्रे तथाऽनुरक्तिम्।।

                                         कुरु कुरु सततं ध्येय-स्मरणम्।।

(अ) एकपदेन उत्तरत –      ( केवलं प्रश्नमेकम् )                             (1×1=1)

(i)  कां जहीहि ?

(ii) सदैव पुरतः किं निधेहि ?

(ब) पूर्णवाक्येन उत्तरत –     ( केवलं प्रश्नमेकम् )                             (1×2=2)

(i)  राष्ट्रे कां विधेहि ?

(ii) सततं किं कुरु ?

(स) यथानिर्देशम् उत्तरत –    ( केवलं प्रश्नद्वयम् )                             (2×1=2)

(i)  ‘भयम्’ इत्यस्य किं पर्यायपदं अस्मिन् पद्यांशे प्रयुक्तम् ?

(क) विधेहि                 (ख) भीतिम्                (ग) अनुरक्तिम्

(ii)  ‘जहीहि भीतिम्’ -अत्र क्रियापदं किम् अस्ति ?

(क) जहीहि                (ख) भीतिम्                (ग) भीतम्

(iii) ‘पृष्ठतः’ इत्यस्य किं विलोमपदं पद्यांशे प्रयुक्तम् ?

(क) सदैव                  (ख) सततम्                (ग) पुरतः

उत्तराणि-

(अ) (i) भीतिम्     (ii) चरणम्

(ब) (i) राष्ट्रे अनुरक्तिं विधेहि।

  (ii) सततं ध्येयस्मरणं कुरु।

(स) (i) (ख) भीतिम्      (ii) (क) जहीहि      (iii) (ग) पुरतः

प्रश्न 11. अधोलिखित संवादं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि लिखत –                   5

मालती            –         महोदये! तत्र तु वंशवृक्षा अपि प्राप्यन्ते?

अध्यापिका       –         आम्। प्रदेशेऽस्मिन् हस्तशिल्पानां बाहुल्यं वर्तते। आवस्त्राभूषणेभ्यः गृहनिर्माणपर्यन्तं प्रायः वंशवृक्षनिर्मितानां वस्तूनाम् उपयोगः क्रियते। यतो हि अत्र वंशवृक्षाणां प्राचुर्यं विद्यते। साम्प्रतं वंशोद्योगोऽयं अन्ताराष्ट्रियख्यातिम् अवाप्तोऽस्ति।

अभिनवः         –         भगिनीप्रदेशोऽयं बह्वाकर्षकः इति प्रतीयते।

सलीमः            –         किं भ्रमणाय भगिनीप्रदेशोऽयं समीचीनः?

सर्वे छात्राः        –         (उच्चैः) महोदये! आगामिनि अवकाशे वयं तत्रैव गन्तुमिच्छामः।

स्वरा               –         भवत्यपि अस्माभिः सार्द्धं चलतु।

(अ) एकपदेन उत्तरत –      ( केवलं प्रश्नमेकम् )                         (1×1=1)

(i) भगिनीप्रदेशः कीदृशः प्रतीयते ?

(ii) सप्तभगिनीप्रदेशे केषां बाहुल्यं वर्तते ?

(ब) पूर्णवाक्येन उत्तरत –     ( केवलं प्रश्नमेकम् )                        (1×2=2)

(i)  कः अन्ताराष्ट्रियख्यातिम् अवाप्तोऽस्ति ?

(ii) ‘अस्माभिः सार्द्धं चलतु’ इति का वदति ?

(स) यथानिर्देशम् उत्तरत –    ( केवलं प्रश्नद्वयम् )                        (2×1=2)

(i)   ‘वयं तत्रैव गन्तुम् इच्छामः’ – अत्र कर्तृपदं किम् अस्ति ?

(क) तत्रैव              (ख) वयम्                   (ग) इच्छामः

(ii) ‘अयं भगिनीप्रदेशः बह्वाकर्षकः’ -अत्र विशेषणपदं किम् अस्ति ?

(क) अयम्             (ख) भगिनीप्रदेशः         (ग) बह्वाकर्षकः

(iii) ‘अस्माभिः सार्द्धं चलतु’ -अत्र क्रियापदं किम् अस्ति ?

(क) सार्द्धम्            (ख) चलतु                  (ग) अस्माकम्

उत्तराणि-

(अ) (i) बह्वाकर्षकः     (ii) हस्तशिल्पानाम् / वंशवृक्षाणाम्

(ब) (i) वंशोद्योगः अन्ताराष्ट्रियख्यातिम् अवाप्तोऽस्ति।

  (ii) ‘अस्माभिः सार्द्धं चलतु’ इति स्वरा वदति।

(स) (i) (ख) वयम्      (ii) (ग) बह्वाकर्षकः      (iii) (ख) चलतु

प्रश्न 12. मञ्जूषातः समुचितानि पदानि चित्वा अधोलिखित-श्लोकस्य अन्वयं पूरयत – (3×1=3)

                     लुब्धस्य नश्यति यशः पिशुनस्य मैत्री,  नष्टक्रियस्य कुलमर्थपस्य धर्मः।

                     विद्याफलं व्यसनिनः कृपणस्य सौख्यं,  राज्यं प्रमत्तसचिवस्य नराधिपस्य ।।

अन्वयः – लुब्धस्य यशः नश्यति, (1)____________ मैत्री (नश्यति), नष्टक्रियस्य कुलं (नश्यति), अर्थपरस्य धर्मः (नश्यति), (2)________________ विद्याफलं (नश्यति), कृपणस्य सौख्यं (नश्यति), (3)___________ नराधिपस्य (च) राज्यं (नश्यति)।

  मञ्जूषा –

      व्यसनिनः,       पिशुनस्य,       प्रमत्तसचिवस्य

प्रश्न 13. प्रश्नपत्रादतिरिच्य स्वपाठ्यपुस्तकात् कमपि श्लोकद्वयं संस्कृतेन लिखत।            (2×2=4)

admin
About the author
admin

Leave a Comment

Index
Share This