Class 10 CBSE Sanskrit Question Paper and Solutions | 2024

Class 10 CBSE Sanskrit Question Paper and Solutions | Download PDF

कक्षा 10 संस्कृत | सीबीएसई का पुराना प्रश्नपत्र | समाधान देखें व प्रश्नपत्र की पीडीएफ डाउनलोड करें

सीबीएसई द्वारा 2024 में आयोजित बोर्ड परीक्षा का संस्कृत (कोड122) प्रश्नपत्र यहाँ उपलब्ध है। प्रश्नपत्र की पीडीएफ आप डाउनलोड कर सकते हैं। साथ ही इस प्रश्नपत्र के समाधान भी दिये जा रहे हैं। प्रश्नपत्र में दिये गये प्रश्नों के क्रमसहित उत्तर नीचे दिये जा रहे हैं।

Click here for Download CBSE Sanskrit Question Paper 2024


सीबीएसई द्वारा 2024 में आयोजित संस्कृत विषय (कोड122) की बोर्ड परीक्षा में पूछे गये प्रश्नों के उत्तर:

1. अपठित-गद्यांशः

अ) (i) संस्कृतभाषा (ii) संस्कृतभाषा (iii) संस्कृतस्य
आ) (i) ऐतिहासिकदृष्ट्या संस्कृते लिखिताः ग्रन्थाः वेदाः महत्त्वपूर्णं स्थानं भजन्ते।
(ii) वर्तमानसमये शिक्षणकौशलादिषु सर्वेषु क्षेत्रेषु संस्कृतस्य अध्येतारः स्वप्रतिभाप्रदर्शनं कुर्वन्ति।
(iii) संस्कृतभाषायाः अध्ययनं जीवनमूल्यपरकं जीवनवृत्तिसाधनपरं च अस्ति।
इ) शीर्षकः – संस्कृतभाषा सर्वभाषाणां जननी/संस्कृतपठनेन लाभाः/प्राचीनतमा भाषा संस्कृतभाषा/संस्कृताधारिता अस्माकं संस्कृतिः/संस्कृतभाषा/संस्कृतम्… इत्यादयः। (इनके अलावा भी संस्कृतभाषा से सम्बन्धित कोई अन्य शीर्षक लिखा जा सकता है)
ई) (i) B वयम् (ii) A समाधानम् (iii) C लाभाः (iv) D कुर्वन्ति

2. पत्रम्

(i) शाश्वत!(ii) नमो नमः(iii) भ्रमणाय
(iv) सौन्दर्यम्(v) प्रसन्नम्(vi) शुद्धम्
(vii) हिमाचलप्रदेशस्य(viii) शिमलाम्(ix) धन्यम्
(x) सौरवः

3. चित्रवर्णनम्

  1. अत्र अनेकानि चित्राणि सन्ति।
  2. चित्राणि सुन्दराणि सन्ति।
  3. अनेकानि ऐतिहासिकस्थानानि सन्ति।
  4. चित्रे ताजमहलम् अस्ति।
  5. चित्रे रक्तदुर्गः अपि अस्ति।
  6. चित्रे पर्वताः सन्ति। (इसी प्रकार अन्य सरल वाक्य भी बनाये जा सकते हैं)

अनुच्छेदलेखनम् –

  1. मम प्रियं पुस्तकं भगवद्गीता अस्ति।
  2. अस्मिन् ज्ञानस्य भण्डारः अस्ति।
  3. गीतायाम् कर्मयोगस्य उपदेशः अस्ति।
  4. श्रीकृष्णः अर्जुनं प्रति उपदेशः ददाति।
  5. गीतायाम् मम रुचिः अस्ति। (इसी प्रकार अन्य सरल वाक्य भी बनाये जा सकते हैं)

4. अनुवादः

  1. मधुरः मम मित्रम् अस्ति।
  2. अनेके जनाः उद्याने भ्रमन्ति।
  3. वयं गृहं गच्छामः।
  4. रमा ह्यः संस्कृतगीतम् अगायत्/गीतवती।
  5. विद्यालये शतं शिक्षकाः सन्ति।
  6. श्वः दशवादने परीक्षा भविष्यति।
  7. अहं हिन्दीभाषां जानामि।

5. सन्धि/सन्धिच्छेदः

(i) अभियुक्तश्च(ii) पदातिः+एव(iii) कोऽपि
(iv) धिक्+मामेवम्(v) सम्यक्+उक्तम्

6. समास/विग्रहः

(i) D.वनराजस्य पदाय(ii) A.कृपार्द्रहृदया(iii) C.कुशः च लवः च
(iv) B.प्रजानां सुखे(v) B.व्यवधानेन सहितम् 

7. प्रकृति-प्रत्ययः

(i) B.चक्षुष्+मतुप्(ii) C.आराधना(iii) D.अवक्र+तल्
(iv) B.व्याघ्रमार+ङीप्(v) A.महत्त्वम्

8. वाच्यम्

(i) D.अहम्(ii) D.मया
(iii) A.उत्सवः(iv) C.गीयते

9. समयलेखनम्

(i) सप्तवादने(ii) अष्टवादने
(iii) सार्द्धनववादने(iv) पादोनैकवादने
(v) सपादद्विवादने

10. अव्ययाः

(i) कुतः(ii) श्वः(iii) सहसा(iv) वृथा

11. अशुद्धि-संशोधनम्

(i) D.पठन्ति(ii) C.अभवत्
(iii) A.दुर्बलः(iv) B.महावृक्षः

12. पठित-गद्यांशः

i) (क) आरक्षी(ख) शवस्य(ग) अभियुक्तः
ii) (क) “रे दुष्ट! तस्मिन् दिने त्वयाऽहं चोरिताया मञ्जूषाया ग्रहणाद् वारितः। इदानीं निजकृत्य फलं भुङ्क्ष्व। अस्मिन् चौर्याभियोगे त्वं वर्षत्रयस्य कारादण्डं लप्स्यसे”।
ii) (ख) अभियुक्तः भारवेदनया क्रन्दति स्म।
ii) (ग) उभौ शवमानीय एकस्मिन् चत्वरे स्थापितवन्तौ।
iii) (क) त्वम्(ख) मञ्जूषायाः(ग) अभिवाद्य

13. पठित-पद्यांशः

i) (क) बाल्ये(ख) पुत्राय(ग) पिता
ii) (क) ‘पिताऽस्य किं तपः तेपे’ इति उक्तिः कृतज्ञता।
ii) (ख) पिता पुत्राय महत् विद्याधनं यच्छति।
ii) (ग) पिता पुत्राय बाल्ये महत् विद्याधनं यच्छति।
i) (क) पुत्राय(ख) विद्याधनम्(ग) पिता

14. पठित-नाट्यांशः

i) (क) वाल्मीकिः(ख) रामः(ग) कुशः
ii) (क) वाल्मीकिः उपनयनोपदेशेन लवकुशयोः गुरुः अस्ति।
ii) (ख) कुशः स्वपितुः ‘निरनुक्रोशः’ नाम ज्ञापयति।
ii) (ग) रामः लवकुशयोः जनकस्य नाम वेदितुम् इच्छति।
i) (क) भगवान्(ख) अहम्(ग) अम्बा

15. प्रश्न-निर्माणम्

(i) किम्(ii) का(iii) कस्मात्(iv) कः(v) केषाम्

16. अन्वयः

(i) लतातरुगुल्माः(ii) भवन्तु(iii) पाषाणी(iv) स्यात्

भावार्थः

(i) चातकः(ii) एकः(iii) पिपासितः(iv) इन्द्रदेवम्

17. घटनाक्रमः

1- कश्चन निर्धनः जनः परिश्रमेण किञ्चित् धनम् उपार्जितवान्।
2- तेन वित्तेन स्वपुत्रं एकस्मिन् महाविद्यालये प्रवेशं कारितवान्।
3- निर्धनस्य पुत्रः ‍छात्रावासे निवसन् अध्ययने संलग्नो जातः।
4- पुत्रः ‍छात्रावासे रुग्णः जातः।
5- पुत्रस्य रुग्णतां श्रुत्वा पिता व्याकुलो जातः।
6- निर्धनः स्वपुत्रं द्रष्टुं पदातिः एव प्राचलत्।
7- सायङ्कालो जातः परं गन्तव्यात् सः दूरे आसीत्।
8- सः पार्श्वस्थिते ग्रामे रात्रिनिवासं कर्तुं कमपि गृहम् उपागतः।

18. शब्दार्थः

(i) C.धनम्(ii) B.अन्यः(iii) D.भ्रमराः(iv) B.इन्द्र!

admin
About the author
admin

1 thought on “Class 10 CBSE Sanskrit Question Paper and Solutions | 2024”

Leave a Comment

Index
Share This