...

ALL EXAMPLES OF VYANJAN & VISARG SANDHI | CLASS 10 | व्यञ्जन एवं विसर्ग सन्धि के उदाहरण

ALL EXAMPLES OF VYANJAN & VISARG SANDHI | CLASS 10 | व्यञ्जन एवं विसर्ग सन्धि के सभी उदाहरण

सीबीएसई कक्षा 10 के नवीनतम पाठ्यक्रम के अनुरूप ‘शेमुषी भाग-2’ पाठ्यपुस्तक के पाठों से व्यञ्जन सन्धियुक्त और विसर्ग सन्धियुक्त सभी शब्दों को संकलित कर यहाँ एकत्र दिया गया है।

पिछले वर्षों के प्रश्नपत्रों में पूछे गये सन्धि के महत्त्वपूर्ण प्रश्नों का संकलन भी आप यहाँ देख सकते हैं। पिछले वर्षों में पूछे गये सन्धि के महत्त्वपूर्ण प्रश्नों का संकलन देखने के लिये नीचे दिये लिंक पर क्लिक करें।

पिछले वर्षों के प्रश्नपत्रों में पूछे गये प्रश्नों की पीडीएफ़ देखने के लिये यहाँ क्लिक करें

व्यञ्जन (जश्त्व) सन्धि के उदाहरण

(‘क्’ के स्थान पर ‘ग्’, ‘त्’ के स्थान पर ‘द्’ और ‘ट्’ के स्थान पर ‘ड्’)

चलत् + अनिशम् =  चलदनिशम्
पेषयत् + भ्रमति = पेषयद् भ्रमति
अस्मान्नगरात् + बहुदूरम् = अस्मान्नगराद् बहुदूरम्
व्याघ्रजात् + भयात् = व्याघ्रजाद् भयात्
मानुषात् + अपि = मानुषादपि
युष्मत् + दर्शनात् = युष्मद्दर्शनात्
तस्मात् + अङ्कव्यवहितम् = तस्मादङ्कव्यवहितम्
किञ्चित् + अन्तरम् = किञ्चिदन्तरम्
कश्चित् + अस्मिन् = कश्चिदस्मिन्
कश्चित् + दृश्यते = कश्चिद् दृश्यते
अचिरात् + एव = अचिरादेव
तत् + अग्रतः = तदग्रतः
काचित् + इयम् = काचिदियम्
पश्चात् + अन्यः = पश्चादन्यः
भयात् + व्याघ्रस्य = भयाद् व्याघ्रस्य
तावत् + विभज्य = तावद्विभज्य
अश्वश्चेत् + धावने = अश्वश्चेद् धावने
एतस्मात् + एव = एतस्मादेव
यत् + अहम् = यदहम्
एतत् + अर्थम् = एतदर्थम्
सम्यक् + उक्तम् = सम्यगुक्तम्
कश्चित् + अपि = कश्चिदपि
यत् + एषः = यदेषः
षट् + विधम् = षड्विधम्
कञ्चित् + गृहस्थम् = कञ्चिद् गृहस्थम्
ग्रहणात् + वारितः = ग्रहणाद् वारितः
भवेत् + यदि = भवेद् यदि
तत् + एव = तदेव
भवेत् + येन = भवेद्येन
सत् + आचारम् = सदाचारम्
कुर्यात् + अहितम् = कुर्यादहितम्
केचित् + वृष्टिभिः = केचिद् वृष्टिभिः
केचित् + वृथा = केचिद् वृथा

प्रथमाक्षर के स्थान पर पञ्चमाक्षर

(‘क्’ के स्थान पर ‘ङ्’ और ‘त्’ के स्थान पर ‘न्’)

स्यात् + नैव = स्यान्नैवस्यात् + मे = स्यान्मे
स्यात् + न = स्यान्नअस्मात् + नगरात् = अस्मान्नगरात्
यत् + मानुषादपि = यन्मानुषादपिधिक् + माम् = धिङ्माम्
किञ्चित् + निरर्थकम् = किञ्चिन्निरर्थकम्
स्यात् + नरपतिः = स्यान्नरपतिः
सम्यक् + नेता = सम्यङ्नेता

विसर्ग (उत्व) सन्धि के उदाहरण

(‘विसर्ग’ (अः) के स्थान पर ‘ओ’)

पङ्क्तयः + ह्यनन्ताः = पङ्क्तयो ह्यनन्ताःपुरतः + मा = पुरतो मा
सम्भ्रमितजनेभ्यः + धृतसुखसन्देशम् = सम्भ्रमितजनेभ्यो धृतसुखसन्देशम्
गृहीतकरजीवितः + नष्टः = गृहीतकरजीवितो नष्टःदेउलाख्यः + ग्रामः = देउलाख्यो ग्रामः
राजसिहः + नाम = राजसिंहो नामएकैकशः + व्याघ्रभक्षणाय = एकैकशो व्याघ्रभक्षणाय
व्याघ्रः + भयाकुलचित्तः + नष्टः = व्याघ्रो भयाकुलचित्तो नष्टः
अन्यः + द्वितीयः = अन्यो द्वितीयःमहतः + भयात् = महतो भयात्
यतः + व्याघ्रमारी = यतो व्याघ्रमारीनिरनुक्रोशः + नाम = निरनुक्रोशो नाम
शिशुजनः + वयः = शिशुजनो वयःनामधेयः + भवतः = नामधेयो भवतः
यतः + हि = यतो हिविनिपातः + न = विनिपातो न
अन्येभ्यः + दुर्बलः = अन्येभ्यो दुर्बलःप्रथमः + नराणाम् = प्रथमो नराणाम्
शरीरस्थः + महान् = शरीरस्थो महान्नास्त्युद्यमसमः + बन्धुः = नास्त्युद्यमसमो बन्धुः
पिकः + वसन्तस्य = पिको वसन्तस्यपण्डितः + जनः = पण्डितो जनः
क्रोधः + हि = क्रोधो हिकाष्ठगतः + हि = काष्ठगतो हि
देहस्थितः + देहविनाशाय = देहस्थितो देहविनाशाय
सेवितव्यः + महावृक्षः = सेवितव्यो महावृक्षःनिर्धनः + जनः = निर्धनो जनः
सफलः + जातः = सफलो जातःव्याकुलः + जातः = व्याकुलो जातः
सरसः + भवेत् = सरसो भवेत्विश्वतः + वारिदेन = विश्वतो वारिदेन
खगः + मानी = खगो मानीपिपासितः + वा = पिपासितो वा

विसर्ग (उत्व) सन्धि अवग्रह के साथ

(‘विसर्ग’ (अः) के स्थान पर ‘ओ’ तथा ‘अवग्रह चिह्न’ (ऽ))

अन्यः + अपि = अन्योऽपिवयः + अनुरोधात् = वयोऽनुरोधात्
उदीरितः + अर्थः = उदीरितोऽर्थःरिक्तः + असि = रिक्तोऽसि

विसर्ग (रत्व) सन्धि के उदाहरण

(‘विसर्ग’ (अः) के स्थान पर ‘र्’)

प्रकृतिः + एव = प्रकृतिरेवदुर्दान्तैः + दशनैः + अमुना = दुर्दान्तैर्दशनैरमुना
बहिः + अन्तः + जगति = बहिरन्तर्जगतिबुद्धिः + बलवती = बुद्धिर्बलवती
पितुः + गृहम् = पितुर्गृहम्भवतोः + वंशस्य = भवतोर्वंशस्य
भवतोः + गुरुः = भवतोर्गुरुःआवयोः+ बालभावजनितम्= आवयोर्बालभावजनितम्
एतयोः + जननी = एतयोर्जननीसुरभेः + इमामवस्थाम् = सुरभेरिमामवस्थाम्
वह्निः + दहते = वह्निर्दहतेनीचैः + अनीचैः + अतिनीचनीचैः = नीचैरनीचैरतिनीचनीचैः
सर्वैः + उपायैः = सर्वैरुपायैःध्वनिः + अस्ति = ध्वनिरस्ति
नौः + इव = नौरिवसिद्धिः + भवति = सिद्धिर्भवति
वाक्पटुः + धैर्यवान् = वाक्पटुर्धैर्यवान्तोयैः + अल्पैः + अपि = तोयैरल्पैरपि
तरोः + अस्य = तरोरस्यवृष्टिभिः + आर्द्रयन्ति = वृष्टिभिरार्द्रयन्ति

विसर्ग (शत्व) सन्धि के उदाहरण

(‘विसर्ग’ (अः) के स्थान पर ‘श्’)

मनः + शोषयत् = मनश्शोषयत्कः + चित् = कश्चित्
अशक्तः + चासीत् = अशक्तश्चासीत्मेघरवैः + च = मेघरवैश्च
हयाः + च = हयाश्चनागाः + च = नागाश्च
गावः + च = गावश्चमूर्खाः + च = मूर्खाश्च
रक्तः + च = रक्तश्चअश्वः + चेत् = अश्वश्चेत्
जन्तुभिः + च = जन्तुभिश्चकः + चन = कश्चन
अभियुक्तः + च = अभियुक्तश्च

विसर्ग (सत्व) सन्धि के उदाहरण

(‘विसर्ग’ (अः) के स्थान पर ‘स्’)

एकः + तावत् = एकस्तावत्वयसः + तु = वयसस्तु
जनः + तम् = जनस्तम्तुरगाः + तुरङ्गैः = तुरगास्तुरङ्गैः
योजकः + तत्र = योजकस्तत्रवानरः + तु = वानरस्तु
इतः + ततः = इतस्ततःवस्तुतः + तु = वस्तुतस्तु
लाभः + तेषाम् = लाभस्तेषाम्परितः + तीरवासिना = परितस्तीरवासिना
सरः + त्वयि = सरस्वयि

विसर्ग लोप के उदाहरण

(‘विसर्ग’ (अः) का लोप)

इतः+इतः+आर्यो = इत इत आर्योंलालनीयः + एव = लालनीय एव
दीनः + इति = दीन इतिस्थितप्रज्ञः + इति = स्थितप्रज्ञ इति
अतः + एव = अत एवविद्वांसः + एव = विद्वांस एव
एकः + एव = एक एवभृङ्गाः + रसालम् = भृङ्गा रसालम्
अम्भोदाः + बहवः = अम्भोदा बहवः
admin
About the author
admin

Leave a Comment

Index
Share This