Welcome to SANSKRIT GRAMMAR MOCK-TEST
संस्कृत अनुप्रयुक्त-व्याकरण परीक्षण में आपका स्वागत है।
Write your name below and click the START TEST button.
Good luck!
				 
									Name
				
								 
								
								
				                        1. 
                        		रेखाङ्कितपदयोः सन्धिं कुरुत- 
			
		अयमेकः तावत् विभज्य भुज्यताम्।
	 
		
	
						Hint
								 
						
				                        2. 
                        		रेखाङ्कितपदयोः सन्धिच्छेदं कुरुत- 
			
		सा व्याघ्रजाद् भयात् पुनः मुक्ता अभवत्।
	 
		
	
						Hint
								 
						
				                        3. 
                        		रेखाङ्कितपदे सन्धिच्छेदं कुरुत- 
			
		पाषाणी सभ्यता निसर्गे स्यान्न समाविष्टा।
	 
		
	
						Hint
								 
						
				                        4. 
                        		रेखाङ्कितपदयोः सन्धिं कुरुत- 
			
		महत्कौतुकम् आवेदितं यत् मानुषादपि बिभेषि।
	 
		
	
						Hint
								 
								 
										
								
				                        5. 
                        		रेखाङ्कितपदस्य समासविग्रहं चिनुत- 
			
		महानगरमध्ये चलदनिशं कालायसचक्रम्।
	 
		
	
						Hint
								 
						
				                        6. 
                        		रेखाङ्कितपदस्य समासविग्रहं चिनुत- 
			
		तत्र राजसिंहः नाम राजपुत्रः वसति स्म।
	 
		
	
						Hint
								 
						
				                        7. 
                        		रेखाङ्कितपदस्य समासं विकल्पेभ्यः चिनुत- 
			
		व्यवधानेन सहितम् न चारित्रलोपाय।
	 
		
	
						Hint
								 
						
				                        8. 
                        		रेखाङ्कितपदस्य समासविग्रहं चिनुत- 
			
		
	
						Hint
								 
								 
										
								
				                        9. 
                        		रेखाङ्कितपदे प्रकृति-प्रत्ययं विभज्य विकल्पं चिनुत- 
			
		बुद्धिमती पुत्रद्वयोपेता पितुर्गृहं प्रति चलिता।
	 
		
	
				 
						
				                        10. 
                        		रेखाङ्कितपदे प्रकृति-प्रत्ययं विभज्य विकल्पं चिनुत- 
			
		
	
				 
						
				                        11. 
                        		रेखाङ्कितपदे प्रकृति-प्रत्ययं संयोज्य विकल्पं चिनुत- 
			
		विद्वस्+त्व च नृपत्वं च नैव तुल्यं कदाचन।
	 
		
	
				 
						
				                        12. 
                        		रेखाङ्कितपदे प्रकृति-प्रत्ययं संयोज्य विकल्पं चिनुत- 
			
		सम्पत्तौ च विपत्तौ च महताम् एकरूप+तल्।
	 
		
	
				 
								 
										
								
				                        13. 
                        		रेखाङ्कितपदस्य कृते समयबोधकशब्दं चिनुत- 
			
		छात्राः __7.15__ विद्यालयं गच्छन्ति।
	 
		
	
				 
						
				                        14. 
                        		रेखाङ्कितपदस्य कृते समयबोधकशब्दं चिनुत- 
			
		विद्यालये __7.45__ प्रार्थनासभा भवति।
	 
		
	
				 
						
				                        15. 
                        		रेखाङ्कितपदस्य कृते समयबोधकशब्दं चिनुत- 
			
		संस्कृतकक्षा __11.30__ भवति।
	 
		
	
				 
						
				                        16. 
                        		रेखाङ्कितपदस्य कृते समयबोधकशब्दं चिनुत- 
			
		माता __3.00__ मन्दिरं गमिष्यति।
	 
		
	
				 
								 
										
								
				                        17. 
                        		वाच्यस्य नियमानुगुणम् उचितं विकल्पं चिनुत- 
			
		
	
						Hint
								 
						
				                        18. 
                        		वाच्यस्य नियमानुगुणम् उचितं विकल्पं चिनुत- 
			
		
	
						Hint
								 
						
				                        19. 
                        		वाच्यस्य नियमानुगुणम् उचितं विकल्पं चिनुत- 
			
		
	
						Hint
								 
						
				                        20. 
                        		उचितैः अव्ययैः रिक्तस्थानानि पूरयत- 
			
		_______ आस्ते सा धूर्ता तत्र गम्यताम्।
	 
		
	
				 
								 
										
								
				                        21. 
                        		उचितैः अव्ययैः रिक्तस्थानानि पूरयत- 
			
		अहं _______ मन्दिरं गमिष्यामि।
	 
		
	
						Hint
								 
						
				                        22. 
                        		उचितैः अव्ययैः रिक्तस्थानानि पूरयत- 
			
		कुशः लवः ______ तत्र आस्ताम्।
	 
		
	
				 
						
				                        23. 
                        		रेखाङ्कित-अशुद्धपदाय शुद्धपदं चिनुत- 
			
		क्रीडाक्षेत्रे छात्राः खेलथः।
	 
		
	
						Hint
								 
						
				                        24. 
                        		रेखाङ्कित-अशुद्धपदाय शुद्धपदं चिनुत- 
			
		ह्यः विद्यालयस्य वार्षिकोत्सवः भविष्यति।
	 
		
	
						Hint
								 
								 
										
								
				                        25. 
                        		रेखाङ्कित-अशुद्धपदाय शुद्धपदं चिनुत- 
			
		बलीवर्दः शरीरेण दुर्बलम् आसीत्।
	 
		
	
						Hint
								 
								 
								
Nice
Hi
Very nice quiz
This is so good
Very good quiz i like it